Declension table of ?priyasukha

Deva

MasculineSingularDualPlural
Nominativepriyasukhaḥ priyasukhau priyasukhāḥ
Vocativepriyasukha priyasukhau priyasukhāḥ
Accusativepriyasukham priyasukhau priyasukhān
Instrumentalpriyasukhena priyasukhābhyām priyasukhaiḥ priyasukhebhiḥ
Dativepriyasukhāya priyasukhābhyām priyasukhebhyaḥ
Ablativepriyasukhāt priyasukhābhyām priyasukhebhyaḥ
Genitivepriyasukhasya priyasukhayoḥ priyasukhānām
Locativepriyasukhe priyasukhayoḥ priyasukheṣu

Compound priyasukha -

Adverb -priyasukham -priyasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria