Declension table of ?priyasevakā

Deva

FeminineSingularDualPlural
Nominativepriyasevakā priyasevake priyasevakāḥ
Vocativepriyasevake priyasevake priyasevakāḥ
Accusativepriyasevakām priyasevake priyasevakāḥ
Instrumentalpriyasevakayā priyasevakābhyām priyasevakābhiḥ
Dativepriyasevakāyai priyasevakābhyām priyasevakābhyaḥ
Ablativepriyasevakāyāḥ priyasevakābhyām priyasevakābhyaḥ
Genitivepriyasevakāyāḥ priyasevakayoḥ priyasevakānām
Locativepriyasevakāyām priyasevakayoḥ priyasevakāsu

Adverb -priyasevakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria