Declension table of ?priyasena

Deva

MasculineSingularDualPlural
Nominativepriyasenaḥ priyasenau priyasenāḥ
Vocativepriyasena priyasenau priyasenāḥ
Accusativepriyasenam priyasenau priyasenān
Instrumentalpriyasenena priyasenābhyām priyasenaiḥ
Dativepriyasenāya priyasenābhyām priyasenebhyaḥ
Ablativepriyasenāt priyasenābhyām priyasenebhyaḥ
Genitivepriyasenasya priyasenayoḥ priyasenānām
Locativepriyasene priyasenayoḥ priyaseneṣu

Compound priyasena -

Adverb -priyasenam -priyasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria