Declension table of ?priyasamucitā

Deva

FeminineSingularDualPlural
Nominativepriyasamucitā priyasamucite priyasamucitāḥ
Vocativepriyasamucite priyasamucite priyasamucitāḥ
Accusativepriyasamucitām priyasamucite priyasamucitāḥ
Instrumentalpriyasamucitayā priyasamucitābhyām priyasamucitābhiḥ
Dativepriyasamucitāyai priyasamucitābhyām priyasamucitābhyaḥ
Ablativepriyasamucitāyāḥ priyasamucitābhyām priyasamucitābhyaḥ
Genitivepriyasamucitāyāḥ priyasamucitayoḥ priyasamucitānām
Locativepriyasamucitāyām priyasamucitayoḥ priyasamucitāsu

Adverb -priyasamucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria