Declension table of ?priyasamucitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyasamucitaḥ | priyasamucitau | priyasamucitāḥ |
Vocative | priyasamucita | priyasamucitau | priyasamucitāḥ |
Accusative | priyasamucitam | priyasamucitau | priyasamucitān |
Instrumental | priyasamucitena | priyasamucitābhyām | priyasamucitaiḥ |
Dative | priyasamucitāya | priyasamucitābhyām | priyasamucitebhyaḥ |
Ablative | priyasamucitāt | priyasamucitābhyām | priyasamucitebhyaḥ |
Genitive | priyasamucitasya | priyasamucitayoḥ | priyasamucitānām |
Locative | priyasamucite | priyasamucitayoḥ | priyasamuciteṣu |