Declension table of ?priyasamprahāra

Deva

NeuterSingularDualPlural
Nominativepriyasamprahāram priyasamprahāre priyasamprahārāṇi
Vocativepriyasamprahāra priyasamprahāre priyasamprahārāṇi
Accusativepriyasamprahāram priyasamprahāre priyasamprahārāṇi
Instrumentalpriyasamprahāreṇa priyasamprahārābhyām priyasamprahāraiḥ
Dativepriyasamprahārāya priyasamprahārābhyām priyasamprahārebhyaḥ
Ablativepriyasamprahārāt priyasamprahārābhyām priyasamprahārebhyaḥ
Genitivepriyasamprahārasya priyasamprahārayoḥ priyasamprahārāṇām
Locativepriyasamprahāre priyasamprahārayoḥ priyasamprahāreṣu

Compound priyasamprahāra -

Adverb -priyasamprahāram -priyasamprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria