Declension table of ?priyasamāgama

Deva

MasculineSingularDualPlural
Nominativepriyasamāgamaḥ priyasamāgamau priyasamāgamāḥ
Vocativepriyasamāgama priyasamāgamau priyasamāgamāḥ
Accusativepriyasamāgamam priyasamāgamau priyasamāgamān
Instrumentalpriyasamāgamena priyasamāgamābhyām priyasamāgamaiḥ priyasamāgamebhiḥ
Dativepriyasamāgamāya priyasamāgamābhyām priyasamāgamebhyaḥ
Ablativepriyasamāgamāt priyasamāgamābhyām priyasamāgamebhyaḥ
Genitivepriyasamāgamasya priyasamāgamayoḥ priyasamāgamānām
Locativepriyasamāgame priyasamāgamayoḥ priyasamāgameṣu

Compound priyasamāgama -

Adverb -priyasamāgamam -priyasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria