Declension table of ?priyasakhā

Deva

FeminineSingularDualPlural
Nominativepriyasakhā priyasakhe priyasakhāḥ
Vocativepriyasakhe priyasakhe priyasakhāḥ
Accusativepriyasakhām priyasakhe priyasakhāḥ
Instrumentalpriyasakhayā priyasakhābhyām priyasakhābhiḥ
Dativepriyasakhāyai priyasakhābhyām priyasakhābhyaḥ
Ablativepriyasakhāyāḥ priyasakhābhyām priyasakhābhyaḥ
Genitivepriyasakhāyāḥ priyasakhayoḥ priyasakhānām
Locativepriyasakhāyām priyasakhayoḥ priyasakhāsu

Adverb -priyasakham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria