Declension table of ?priyasakha

Deva

NeuterSingularDualPlural
Nominativepriyasakham priyasakhe priyasakhāni
Vocativepriyasakha priyasakhe priyasakhāni
Accusativepriyasakham priyasakhe priyasakhāni
Instrumentalpriyasakhena priyasakhābhyām priyasakhaiḥ
Dativepriyasakhāya priyasakhābhyām priyasakhebhyaḥ
Ablativepriyasakhāt priyasakhābhyām priyasakhebhyaḥ
Genitivepriyasakhasya priyasakhayoḥ priyasakhānām
Locativepriyasakhe priyasakhayoḥ priyasakheṣu

Compound priyasakha -

Adverb -priyasakham -priyasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria