Declension table of ?priyasālaka

Deva

MasculineSingularDualPlural
Nominativepriyasālakaḥ priyasālakau priyasālakāḥ
Vocativepriyasālaka priyasālakau priyasālakāḥ
Accusativepriyasālakam priyasālakau priyasālakān
Instrumentalpriyasālakena priyasālakābhyām priyasālakaiḥ priyasālakebhiḥ
Dativepriyasālakāya priyasālakābhyām priyasālakebhyaḥ
Ablativepriyasālakāt priyasālakābhyām priyasālakebhyaḥ
Genitivepriyasālakasya priyasālakayoḥ priyasālakānām
Locativepriyasālake priyasālakayoḥ priyasālakeṣu

Compound priyasālaka -

Adverb -priyasālakam -priyasālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria