Declension table of ?priyasaṃvāsa

Deva

MasculineSingularDualPlural
Nominativepriyasaṃvāsaḥ priyasaṃvāsau priyasaṃvāsāḥ
Vocativepriyasaṃvāsa priyasaṃvāsau priyasaṃvāsāḥ
Accusativepriyasaṃvāsam priyasaṃvāsau priyasaṃvāsān
Instrumentalpriyasaṃvāsena priyasaṃvāsābhyām priyasaṃvāsaiḥ priyasaṃvāsebhiḥ
Dativepriyasaṃvāsāya priyasaṃvāsābhyām priyasaṃvāsebhyaḥ
Ablativepriyasaṃvāsāt priyasaṃvāsābhyām priyasaṃvāsebhyaḥ
Genitivepriyasaṃvāsasya priyasaṃvāsayoḥ priyasaṃvāsānām
Locativepriyasaṃvāse priyasaṃvāsayoḥ priyasaṃvāseṣu

Compound priyasaṃvāsa -

Adverb -priyasaṃvāsam -priyasaṃvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria