Declension table of ?priyasantati_ā

Deva

FeminineSingularDualPlural
Nominativepriyasantati_ā priyasantati_e priyasantati_āḥ
Vocativepriyasantati_e priyasantati_e priyasantati_āḥ
Accusativepriyasantati_ām priyasantati_e priyasantati_āḥ
Instrumentalpriyasantati_ayā priyasantati_ābhyām priyasantati_ābhiḥ
Dativepriyasantati_āyai priyasantati_ābhyām priyasantati_ābhyaḥ
Ablativepriyasantati_āyāḥ priyasantati_ābhyām priyasantati_ābhyaḥ
Genitivepriyasantati_āyāḥ priyasantati_ayoḥ priyasantati_ānām
Locativepriyasantati_āyām priyasantati_ayoḥ priyasantati_āsu

Adverb -priyasantati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria