Declension table of ?priyasantati

Deva

NeuterSingularDualPlural
Nominativepriyasantati priyasantatinī priyasantatīni
Vocativepriyasantati priyasantatinī priyasantatīni
Accusativepriyasantati priyasantatinī priyasantatīni
Instrumentalpriyasantatinā priyasantatibhyām priyasantatibhiḥ
Dativepriyasantatine priyasantatibhyām priyasantatibhyaḥ
Ablativepriyasantatinaḥ priyasantatibhyām priyasantatibhyaḥ
Genitivepriyasantatinaḥ priyasantatinoḥ priyasantatīnām
Locativepriyasantatini priyasantatinoḥ priyasantatiṣu

Compound priyasantati -

Adverb -priyasantati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria