Declension table of ?priyasantati

Deva

MasculineSingularDualPlural
Nominativepriyasantatiḥ priyasantatī priyasantatayaḥ
Vocativepriyasantate priyasantatī priyasantatayaḥ
Accusativepriyasantatim priyasantatī priyasantatīn
Instrumentalpriyasantatinā priyasantatibhyām priyasantatibhiḥ
Dativepriyasantataye priyasantatibhyām priyasantatibhyaḥ
Ablativepriyasantateḥ priyasantatibhyām priyasantatibhyaḥ
Genitivepriyasantateḥ priyasantatyoḥ priyasantatīnām
Locativepriyasantatau priyasantatyoḥ priyasantatiṣu

Compound priyasantati -

Adverb -priyasantati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria