Declension table of ?priyasaṅgamana

Deva

NeuterSingularDualPlural
Nominativepriyasaṅgamanam priyasaṅgamane priyasaṅgamanāni
Vocativepriyasaṅgamana priyasaṅgamane priyasaṅgamanāni
Accusativepriyasaṅgamanam priyasaṅgamane priyasaṅgamanāni
Instrumentalpriyasaṅgamanena priyasaṅgamanābhyām priyasaṅgamanaiḥ
Dativepriyasaṅgamanāya priyasaṅgamanābhyām priyasaṅgamanebhyaḥ
Ablativepriyasaṅgamanāt priyasaṅgamanābhyām priyasaṅgamanebhyaḥ
Genitivepriyasaṅgamanasya priyasaṅgamanayoḥ priyasaṅgamanānām
Locativepriyasaṅgamane priyasaṅgamanayoḥ priyasaṅgamaneṣu

Compound priyasaṅgamana -

Adverb -priyasaṅgamanam -priyasaṅgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria