Declension table of ?priyasandeśa

Deva

MasculineSingularDualPlural
Nominativepriyasandeśaḥ priyasandeśau priyasandeśāḥ
Vocativepriyasandeśa priyasandeśau priyasandeśāḥ
Accusativepriyasandeśam priyasandeśau priyasandeśān
Instrumentalpriyasandeśena priyasandeśābhyām priyasandeśaiḥ priyasandeśebhiḥ
Dativepriyasandeśāya priyasandeśābhyām priyasandeśebhyaḥ
Ablativepriyasandeśāt priyasandeśābhyām priyasandeśebhyaḥ
Genitivepriyasandeśasya priyasandeśayoḥ priyasandeśānām
Locativepriyasandeśe priyasandeśayoḥ priyasandeśeṣu

Compound priyasandeśa -

Adverb -priyasandeśam -priyasandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria