Declension table of ?priyasa

Deva

NeuterSingularDualPlural
Nominativepriyasam priyase priyasāni
Vocativepriyasa priyase priyasāni
Accusativepriyasam priyase priyasāni
Instrumentalpriyasena priyasābhyām priyasaiḥ
Dativepriyasāya priyasābhyām priyasebhyaḥ
Ablativepriyasāt priyasābhyām priyasebhyaḥ
Genitivepriyasasya priyasayoḥ priyasānām
Locativepriyase priyasayoḥ priyaseṣu

Compound priyasa -

Adverb -priyasam -priyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria