Declension table of ?priyarūpa

Deva

NeuterSingularDualPlural
Nominativepriyarūpam priyarūpe priyarūpāṇi
Vocativepriyarūpa priyarūpe priyarūpāṇi
Accusativepriyarūpam priyarūpe priyarūpāṇi
Instrumentalpriyarūpeṇa priyarūpābhyām priyarūpaiḥ
Dativepriyarūpāya priyarūpābhyām priyarūpebhyaḥ
Ablativepriyarūpāt priyarūpābhyām priyarūpebhyaḥ
Genitivepriyarūpasya priyarūpayoḥ priyarūpāṇām
Locativepriyarūpe priyarūpayoḥ priyarūpeṣu

Compound priyarūpa -

Adverb -priyarūpam -priyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria