Declension table of ?priyarūpa

Deva

MasculineSingularDualPlural
Nominativepriyarūpaḥ priyarūpau priyarūpāḥ
Vocativepriyarūpa priyarūpau priyarūpāḥ
Accusativepriyarūpam priyarūpau priyarūpān
Instrumentalpriyarūpeṇa priyarūpābhyām priyarūpaiḥ priyarūpebhiḥ
Dativepriyarūpāya priyarūpābhyām priyarūpebhyaḥ
Ablativepriyarūpāt priyarūpābhyām priyarūpebhyaḥ
Genitivepriyarūpasya priyarūpayoḥ priyarūpāṇām
Locativepriyarūpe priyarūpayoḥ priyarūpeṣu

Compound priyarūpa -

Adverb -priyarūpam -priyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria