Declension table of ?priyaraṇa

Deva

MasculineSingularDualPlural
Nominativepriyaraṇaḥ priyaraṇau priyaraṇāḥ
Vocativepriyaraṇa priyaraṇau priyaraṇāḥ
Accusativepriyaraṇam priyaraṇau priyaraṇān
Instrumentalpriyaraṇena priyaraṇābhyām priyaraṇaiḥ priyaraṇebhiḥ
Dativepriyaraṇāya priyaraṇābhyām priyaraṇebhyaḥ
Ablativepriyaraṇāt priyaraṇābhyām priyaraṇebhyaḥ
Genitivepriyaraṇasya priyaraṇayoḥ priyaraṇānām
Locativepriyaraṇe priyaraṇayoḥ priyaraṇeṣu

Compound priyaraṇa -

Adverb -priyaraṇam -priyaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria