Declension table of ?priyaprepsu

Deva

MasculineSingularDualPlural
Nominativepriyaprepsuḥ priyaprepsū priyaprepsavaḥ
Vocativepriyaprepso priyaprepsū priyaprepsavaḥ
Accusativepriyaprepsum priyaprepsū priyaprepsūn
Instrumentalpriyaprepsunā priyaprepsubhyām priyaprepsubhiḥ
Dativepriyaprepsave priyaprepsubhyām priyaprepsubhyaḥ
Ablativepriyaprepsoḥ priyaprepsubhyām priyaprepsubhyaḥ
Genitivepriyaprepsoḥ priyaprepsvoḥ priyaprepsūnām
Locativepriyaprepsau priyaprepsvoḥ priyaprepsuṣu

Compound priyaprepsu -

Adverb -priyaprepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria