Declension table of ?priyapraśna

Deva

MasculineSingularDualPlural
Nominativepriyapraśnaḥ priyapraśnau priyapraśnāḥ
Vocativepriyapraśna priyapraśnau priyapraśnāḥ
Accusativepriyapraśnam priyapraśnau priyapraśnān
Instrumentalpriyapraśnena priyapraśnābhyām priyapraśnaiḥ priyapraśnebhiḥ
Dativepriyapraśnāya priyapraśnābhyām priyapraśnebhyaḥ
Ablativepriyapraśnāt priyapraśnābhyām priyapraśnebhyaḥ
Genitivepriyapraśnasya priyapraśnayoḥ priyapraśnānām
Locativepriyapraśne priyapraśnayoḥ priyapraśneṣu

Compound priyapraśna -

Adverb -priyapraśnam -priyapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria