Declension table of ?priyaprasādanavrata

Deva

NeuterSingularDualPlural
Nominativepriyaprasādanavratam priyaprasādanavrate priyaprasādanavratāni
Vocativepriyaprasādanavrata priyaprasādanavrate priyaprasādanavratāni
Accusativepriyaprasādanavratam priyaprasādanavrate priyaprasādanavratāni
Instrumentalpriyaprasādanavratena priyaprasādanavratābhyām priyaprasādanavrataiḥ
Dativepriyaprasādanavratāya priyaprasādanavratābhyām priyaprasādanavratebhyaḥ
Ablativepriyaprasādanavratāt priyaprasādanavratābhyām priyaprasādanavratebhyaḥ
Genitivepriyaprasādanavratasya priyaprasādanavratayoḥ priyaprasādanavratānām
Locativepriyaprasādanavrate priyaprasādanavratayoḥ priyaprasādanavrateṣu

Compound priyaprasādanavrata -

Adverb -priyaprasādanavratam -priyaprasādanavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria