Declension table of ?priyaprasādana

Deva

NeuterSingularDualPlural
Nominativepriyaprasādanam priyaprasādane priyaprasādanāni
Vocativepriyaprasādana priyaprasādane priyaprasādanāni
Accusativepriyaprasādanam priyaprasādane priyaprasādanāni
Instrumentalpriyaprasādanena priyaprasādanābhyām priyaprasādanaiḥ
Dativepriyaprasādanāya priyaprasādanābhyām priyaprasādanebhyaḥ
Ablativepriyaprasādanāt priyaprasādanābhyām priyaprasādanebhyaḥ
Genitivepriyaprasādanasya priyaprasādanayoḥ priyaprasādanānām
Locativepriyaprasādane priyaprasādanayoḥ priyaprasādaneṣu

Compound priyaprasādana -

Adverb -priyaprasādanam -priyaprasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria