Declension table of ?priyaprāṇa

Deva

NeuterSingularDualPlural
Nominativepriyaprāṇam priyaprāṇe priyaprāṇāni
Vocativepriyaprāṇa priyaprāṇe priyaprāṇāni
Accusativepriyaprāṇam priyaprāṇe priyaprāṇāni
Instrumentalpriyaprāṇena priyaprāṇābhyām priyaprāṇaiḥ
Dativepriyaprāṇāya priyaprāṇābhyām priyaprāṇebhyaḥ
Ablativepriyaprāṇāt priyaprāṇābhyām priyaprāṇebhyaḥ
Genitivepriyaprāṇasya priyaprāṇayoḥ priyaprāṇānām
Locativepriyaprāṇe priyaprāṇayoḥ priyaprāṇeṣu

Compound priyaprāṇa -

Adverb -priyaprāṇam -priyaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria