Declension table of ?priyaprāṇa

Deva

MasculineSingularDualPlural
Nominativepriyaprāṇaḥ priyaprāṇau priyaprāṇāḥ
Vocativepriyaprāṇa priyaprāṇau priyaprāṇāḥ
Accusativepriyaprāṇam priyaprāṇau priyaprāṇān
Instrumentalpriyaprāṇena priyaprāṇābhyām priyaprāṇaiḥ priyaprāṇebhiḥ
Dativepriyaprāṇāya priyaprāṇābhyām priyaprāṇebhyaḥ
Ablativepriyaprāṇāt priyaprāṇābhyām priyaprāṇebhyaḥ
Genitivepriyaprāṇasya priyaprāṇayoḥ priyaprāṇānām
Locativepriyaprāṇe priyaprāṇayoḥ priyaprāṇeṣu

Compound priyaprāṇa -

Adverb -priyaprāṇam -priyaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria