Declension table of ?priyapati

Deva

MasculineSingularDualPlural
Nominativepriyapatiḥ priyapatī priyapatayaḥ
Vocativepriyapate priyapatī priyapatayaḥ
Accusativepriyapatim priyapatī priyapatīn
Instrumentalpriyapatinā priyapatibhyām priyapatibhiḥ
Dativepriyapataye priyapatibhyām priyapatibhyaḥ
Ablativepriyapateḥ priyapatibhyām priyapatibhyaḥ
Genitivepriyapateḥ priyapatyoḥ priyapatīnām
Locativepriyapatau priyapatyoḥ priyapatiṣu

Compound priyapati -

Adverb -priyapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria