Declension table of ?priyanivedana

Deva

NeuterSingularDualPlural
Nominativepriyanivedanam priyanivedane priyanivedanāni
Vocativepriyanivedana priyanivedane priyanivedanāni
Accusativepriyanivedanam priyanivedane priyanivedanāni
Instrumentalpriyanivedanena priyanivedanābhyām priyanivedanaiḥ
Dativepriyanivedanāya priyanivedanābhyām priyanivedanebhyaḥ
Ablativepriyanivedanāt priyanivedanābhyām priyanivedanebhyaḥ
Genitivepriyanivedanasya priyanivedanayoḥ priyanivedanānām
Locativepriyanivedane priyanivedanayoḥ priyanivedaneṣu

Compound priyanivedana -

Adverb -priyanivedanam -priyanivedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria