Declension table of ?priyamukhyā

Deva

FeminineSingularDualPlural
Nominativepriyamukhyā priyamukhye priyamukhyāḥ
Vocativepriyamukhye priyamukhye priyamukhyāḥ
Accusativepriyamukhyām priyamukhye priyamukhyāḥ
Instrumentalpriyamukhyayā priyamukhyābhyām priyamukhyābhiḥ
Dativepriyamukhyāyai priyamukhyābhyām priyamukhyābhyaḥ
Ablativepriyamukhyāyāḥ priyamukhyābhyām priyamukhyābhyaḥ
Genitivepriyamukhyāyāḥ priyamukhyayoḥ priyamukhyāṇām
Locativepriyamukhyāyām priyamukhyayoḥ priyamukhyāsu

Adverb -priyamukhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria