Declension table of ?priyamukhā

Deva

FeminineSingularDualPlural
Nominativepriyamukhā priyamukhe priyamukhāḥ
Vocativepriyamukhe priyamukhe priyamukhāḥ
Accusativepriyamukhām priyamukhe priyamukhāḥ
Instrumentalpriyamukhayā priyamukhābhyām priyamukhābhiḥ
Dativepriyamukhāyai priyamukhābhyām priyamukhābhyaḥ
Ablativepriyamukhāyāḥ priyamukhābhyām priyamukhābhyaḥ
Genitivepriyamukhāyāḥ priyamukhayoḥ priyamukhāṇām
Locativepriyamukhāyām priyamukhayoḥ priyamukhāsu

Adverb -priyamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria