Declension table of ?priyamedhastutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyamedhastutaḥ | priyamedhastutau | priyamedhastutāḥ |
Vocative | priyamedhastuta | priyamedhastutau | priyamedhastutāḥ |
Accusative | priyamedhastutam | priyamedhastutau | priyamedhastutān |
Instrumental | priyamedhastutena | priyamedhastutābhyām | priyamedhastutaiḥ |
Dative | priyamedhastutāya | priyamedhastutābhyām | priyamedhastutebhyaḥ |
Ablative | priyamedhastutāt | priyamedhastutābhyām | priyamedhastutebhyaḥ |
Genitive | priyamedhastutasya | priyamedhastutayoḥ | priyamedhastutānām |
Locative | priyamedhastute | priyamedhastutayoḥ | priyamedhastuteṣu |