Declension table of ?priyambhaviṣṇutā

Deva

FeminineSingularDualPlural
Nominativepriyambhaviṣṇutā priyambhaviṣṇute priyambhaviṣṇutāḥ
Vocativepriyambhaviṣṇute priyambhaviṣṇute priyambhaviṣṇutāḥ
Accusativepriyambhaviṣṇutām priyambhaviṣṇute priyambhaviṣṇutāḥ
Instrumentalpriyambhaviṣṇutayā priyambhaviṣṇutābhyām priyambhaviṣṇutābhiḥ
Dativepriyambhaviṣṇutāyai priyambhaviṣṇutābhyām priyambhaviṣṇutābhyaḥ
Ablativepriyambhaviṣṇutāyāḥ priyambhaviṣṇutābhyām priyambhaviṣṇutābhyaḥ
Genitivepriyambhaviṣṇutāyāḥ priyambhaviṣṇutayoḥ priyambhaviṣṇutānām
Locativepriyambhaviṣṇutāyām priyambhaviṣṇutayoḥ priyambhaviṣṇutāsu

Adverb -priyambhaviṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria