Declension table of ?priyambhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativepriyambhaviṣṇu priyambhaviṣṇunī priyambhaviṣṇūni
Vocativepriyambhaviṣṇu priyambhaviṣṇunī priyambhaviṣṇūni
Accusativepriyambhaviṣṇu priyambhaviṣṇunī priyambhaviṣṇūni
Instrumentalpriyambhaviṣṇunā priyambhaviṣṇubhyām priyambhaviṣṇubhiḥ
Dativepriyambhaviṣṇune priyambhaviṣṇubhyām priyambhaviṣṇubhyaḥ
Ablativepriyambhaviṣṇunaḥ priyambhaviṣṇubhyām priyambhaviṣṇubhyaḥ
Genitivepriyambhaviṣṇunaḥ priyambhaviṣṇunoḥ priyambhaviṣṇūnām
Locativepriyambhaviṣṇuni priyambhaviṣṇunoḥ priyambhaviṣṇuṣu

Compound priyambhaviṣṇu -

Adverb -priyambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria