Declension table of ?priyamaṅgalā

Deva

FeminineSingularDualPlural
Nominativepriyamaṅgalā priyamaṅgale priyamaṅgalāḥ
Vocativepriyamaṅgale priyamaṅgale priyamaṅgalāḥ
Accusativepriyamaṅgalām priyamaṅgale priyamaṅgalāḥ
Instrumentalpriyamaṅgalayā priyamaṅgalābhyām priyamaṅgalābhiḥ
Dativepriyamaṅgalāyai priyamaṅgalābhyām priyamaṅgalābhyaḥ
Ablativepriyamaṅgalāyāḥ priyamaṅgalābhyām priyamaṅgalābhyaḥ
Genitivepriyamaṅgalāyāḥ priyamaṅgalayoḥ priyamaṅgalānām
Locativepriyamaṅgalāyām priyamaṅgalayoḥ priyamaṅgalāsu

Adverb -priyamaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria