Declension table of ?priyamānasa

Deva

NeuterSingularDualPlural
Nominativepriyamānasam priyamānase priyamānasāni
Vocativepriyamānasa priyamānase priyamānasāni
Accusativepriyamānasam priyamānase priyamānasāni
Instrumentalpriyamānasena priyamānasābhyām priyamānasaiḥ
Dativepriyamānasāya priyamānasābhyām priyamānasebhyaḥ
Ablativepriyamānasāt priyamānasābhyām priyamānasebhyaḥ
Genitivepriyamānasasya priyamānasayoḥ priyamānasānām
Locativepriyamānase priyamānasayoḥ priyamānaseṣu

Compound priyamānasa -

Adverb -priyamānasam -priyamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria