Declension table of ?priyamānasa

Deva

MasculineSingularDualPlural
Nominativepriyamānasaḥ priyamānasau priyamānasāḥ
Vocativepriyamānasa priyamānasau priyamānasāḥ
Accusativepriyamānasam priyamānasau priyamānasān
Instrumentalpriyamānasena priyamānasābhyām priyamānasaiḥ priyamānasebhiḥ
Dativepriyamānasāya priyamānasābhyām priyamānasebhyaḥ
Ablativepriyamānasāt priyamānasābhyām priyamānasebhyaḥ
Genitivepriyamānasasya priyamānasayoḥ priyamānasānām
Locativepriyamānase priyamānasayoḥ priyamānaseṣu

Compound priyamānasa -

Adverb -priyamānasam -priyamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria