Declension table of ?priyamaṇḍana

Deva

NeuterSingularDualPlural
Nominativepriyamaṇḍanam priyamaṇḍane priyamaṇḍanāni
Vocativepriyamaṇḍana priyamaṇḍane priyamaṇḍanāni
Accusativepriyamaṇḍanam priyamaṇḍane priyamaṇḍanāni
Instrumentalpriyamaṇḍanena priyamaṇḍanābhyām priyamaṇḍanaiḥ
Dativepriyamaṇḍanāya priyamaṇḍanābhyām priyamaṇḍanebhyaḥ
Ablativepriyamaṇḍanāt priyamaṇḍanābhyām priyamaṇḍanebhyaḥ
Genitivepriyamaṇḍanasya priyamaṇḍanayoḥ priyamaṇḍanānām
Locativepriyamaṇḍane priyamaṇḍanayoḥ priyamaṇḍaneṣu

Compound priyamaṇḍana -

Adverb -priyamaṇḍanam -priyamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria