Declension table of ?priyamaṇḍana

Deva

MasculineSingularDualPlural
Nominativepriyamaṇḍanaḥ priyamaṇḍanau priyamaṇḍanāḥ
Vocativepriyamaṇḍana priyamaṇḍanau priyamaṇḍanāḥ
Accusativepriyamaṇḍanam priyamaṇḍanau priyamaṇḍanān
Instrumentalpriyamaṇḍanena priyamaṇḍanābhyām priyamaṇḍanaiḥ priyamaṇḍanebhiḥ
Dativepriyamaṇḍanāya priyamaṇḍanābhyām priyamaṇḍanebhyaḥ
Ablativepriyamaṇḍanāt priyamaṇḍanābhyām priyamaṇḍanebhyaḥ
Genitivepriyamaṇḍanasya priyamaṇḍanayoḥ priyamaṇḍanānām
Locativepriyamaṇḍane priyamaṇḍanayoḥ priyamaṇḍaneṣu

Compound priyamaṇḍana -

Adverb -priyamaṇḍanam -priyamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria