Declension table of ?priyakāritva

Deva

NeuterSingularDualPlural
Nominativepriyakāritvam priyakāritve priyakāritvāni
Vocativepriyakāritva priyakāritve priyakāritvāni
Accusativepriyakāritvam priyakāritve priyakāritvāni
Instrumentalpriyakāritvena priyakāritvābhyām priyakāritvaiḥ
Dativepriyakāritvāya priyakāritvābhyām priyakāritvebhyaḥ
Ablativepriyakāritvāt priyakāritvābhyām priyakāritvebhyaḥ
Genitivepriyakāritvasya priyakāritvayoḥ priyakāritvānām
Locativepriyakāritve priyakāritvayoḥ priyakāritveṣu

Compound priyakāritva -

Adverb -priyakāritvam -priyakāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria