Declension table of ?priyakārin

Deva

NeuterSingularDualPlural
Nominativepriyakāri priyakāriṇī priyakārīṇi
Vocativepriyakārin priyakāri priyakāriṇī priyakārīṇi
Accusativepriyakāri priyakāriṇī priyakārīṇi
Instrumentalpriyakāriṇā priyakāribhyām priyakāribhiḥ
Dativepriyakāriṇe priyakāribhyām priyakāribhyaḥ
Ablativepriyakāriṇaḥ priyakāribhyām priyakāribhyaḥ
Genitivepriyakāriṇaḥ priyakāriṇoḥ priyakāriṇām
Locativepriyakāriṇi priyakāriṇoḥ priyakāriṣu

Compound priyakāri -

Adverb -priyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria