Declension table of ?priyakāriṇī

Deva

FeminineSingularDualPlural
Nominativepriyakāriṇī priyakāriṇyau priyakāriṇyaḥ
Vocativepriyakāriṇi priyakāriṇyau priyakāriṇyaḥ
Accusativepriyakāriṇīm priyakāriṇyau priyakāriṇīḥ
Instrumentalpriyakāriṇyā priyakāriṇībhyām priyakāriṇībhiḥ
Dativepriyakāriṇyai priyakāriṇībhyām priyakāriṇībhyaḥ
Ablativepriyakāriṇyāḥ priyakāriṇībhyām priyakāriṇībhyaḥ
Genitivepriyakāriṇyāḥ priyakāriṇyoḥ priyakāriṇīnām
Locativepriyakāriṇyām priyakāriṇyoḥ priyakāriṇīṣu

Compound priyakāriṇi - priyakāriṇī -

Adverb -priyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria