Declension table of ?priyakāma

Deva

NeuterSingularDualPlural
Nominativepriyakāmam priyakāme priyakāmāṇi
Vocativepriyakāma priyakāme priyakāmāṇi
Accusativepriyakāmam priyakāme priyakāmāṇi
Instrumentalpriyakāmeṇa priyakāmābhyām priyakāmaiḥ
Dativepriyakāmāya priyakāmābhyām priyakāmebhyaḥ
Ablativepriyakāmāt priyakāmābhyām priyakāmebhyaḥ
Genitivepriyakāmasya priyakāmayoḥ priyakāmāṇām
Locativepriyakāme priyakāmayoḥ priyakāmeṣu

Compound priyakāma -

Adverb -priyakāmam -priyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria