Declension table of ?priyakāma

Deva

MasculineSingularDualPlural
Nominativepriyakāmaḥ priyakāmau priyakāmāḥ
Vocativepriyakāma priyakāmau priyakāmāḥ
Accusativepriyakāmam priyakāmau priyakāmān
Instrumentalpriyakāmeṇa priyakāmābhyām priyakāmaiḥ priyakāmebhiḥ
Dativepriyakāmāya priyakāmābhyām priyakāmebhyaḥ
Ablativepriyakāmāt priyakāmābhyām priyakāmebhyaḥ
Genitivepriyakāmasya priyakāmayoḥ priyakāmāṇām
Locativepriyakāme priyakāmayoḥ priyakāmeṣu

Compound priyakāma -

Adverb -priyakāmam -priyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria