Declension table of ?priyaka

Deva

NeuterSingularDualPlural
Nominativepriyakam priyake priyakāṇi
Vocativepriyaka priyake priyakāṇi
Accusativepriyakam priyake priyakāṇi
Instrumentalpriyakeṇa priyakābhyām priyakaiḥ
Dativepriyakāya priyakābhyām priyakebhyaḥ
Ablativepriyakāt priyakābhyām priyakebhyaḥ
Genitivepriyakasya priyakayoḥ priyakāṇām
Locativepriyake priyakayoḥ priyakeṣu

Compound priyaka -

Adverb -priyakam -priyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria