Declension table of ?priyakṣatra

Deva

NeuterSingularDualPlural
Nominativepriyakṣatram priyakṣatre priyakṣatrāṇi
Vocativepriyakṣatra priyakṣatre priyakṣatrāṇi
Accusativepriyakṣatram priyakṣatre priyakṣatrāṇi
Instrumentalpriyakṣatreṇa priyakṣatrābhyām priyakṣatraiḥ
Dativepriyakṣatrāya priyakṣatrābhyām priyakṣatrebhyaḥ
Ablativepriyakṣatrāt priyakṣatrābhyām priyakṣatrebhyaḥ
Genitivepriyakṣatrasya priyakṣatrayoḥ priyakṣatrāṇām
Locativepriyakṣatre priyakṣatrayoḥ priyakṣatreṣu

Compound priyakṣatra -

Adverb -priyakṣatram -priyakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria