Declension table of ?priyakṛtā

Deva

FeminineSingularDualPlural
Nominativepriyakṛtā priyakṛte priyakṛtāḥ
Vocativepriyakṛte priyakṛte priyakṛtāḥ
Accusativepriyakṛtām priyakṛte priyakṛtāḥ
Instrumentalpriyakṛtayā priyakṛtābhyām priyakṛtābhiḥ
Dativepriyakṛtāyai priyakṛtābhyām priyakṛtābhyaḥ
Ablativepriyakṛtāyāḥ priyakṛtābhyām priyakṛtābhyaḥ
Genitivepriyakṛtāyāḥ priyakṛtayoḥ priyakṛtānām
Locativepriyakṛtāyām priyakṛtayoḥ priyakṛtāsu

Adverb -priyakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria