Declension table of ?priyajīvitā

Deva

FeminineSingularDualPlural
Nominativepriyajīvitā priyajīvite priyajīvitāḥ
Vocativepriyajīvite priyajīvite priyajīvitāḥ
Accusativepriyajīvitām priyajīvite priyajīvitāḥ
Instrumentalpriyajīvitayā priyajīvitābhyām priyajīvitābhiḥ
Dativepriyajīvitāyai priyajīvitābhyām priyajīvitābhyaḥ
Ablativepriyajīvitāyāḥ priyajīvitābhyām priyajīvitābhyaḥ
Genitivepriyajīvitāyāḥ priyajīvitayoḥ priyajīvitānām
Locativepriyajīvitāyām priyajīvitayoḥ priyajīvitāsu

Adverb -priyajīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria