Declension table of ?priyajīvita

Deva

MasculineSingularDualPlural
Nominativepriyajīvitaḥ priyajīvitau priyajīvitāḥ
Vocativepriyajīvita priyajīvitau priyajīvitāḥ
Accusativepriyajīvitam priyajīvitau priyajīvitān
Instrumentalpriyajīvitena priyajīvitābhyām priyajīvitaiḥ priyajīvitebhiḥ
Dativepriyajīvitāya priyajīvitābhyām priyajīvitebhyaḥ
Ablativepriyajīvitāt priyajīvitābhyām priyajīvitebhyaḥ
Genitivepriyajīvitasya priyajīvitayoḥ priyajīvitānām
Locativepriyajīvite priyajīvitayoḥ priyajīviteṣu

Compound priyajīvita -

Adverb -priyajīvitam -priyajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria