Declension table of ?priyajīvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyajīvitaḥ | priyajīvitau | priyajīvitāḥ |
Vocative | priyajīvita | priyajīvitau | priyajīvitāḥ |
Accusative | priyajīvitam | priyajīvitau | priyajīvitān |
Instrumental | priyajīvitena | priyajīvitābhyām | priyajīvitaiḥ |
Dative | priyajīvitāya | priyajīvitābhyām | priyajīvitebhyaḥ |
Ablative | priyajīvitāt | priyajīvitābhyām | priyajīvitebhyaḥ |
Genitive | priyajīvitasya | priyajīvitayoḥ | priyajīvitānām |
Locative | priyajīvite | priyajīvitayoḥ | priyajīviteṣu |