Declension table of ?priyajīva

Deva

MasculineSingularDualPlural
Nominativepriyajīvaḥ priyajīvau priyajīvāḥ
Vocativepriyajīva priyajīvau priyajīvāḥ
Accusativepriyajīvam priyajīvau priyajīvān
Instrumentalpriyajīvena priyajīvābhyām priyajīvaiḥ priyajīvebhiḥ
Dativepriyajīvāya priyajīvābhyām priyajīvebhyaḥ
Ablativepriyajīvāt priyajīvābhyām priyajīvebhyaḥ
Genitivepriyajīvasya priyajīvayoḥ priyajīvānām
Locativepriyajīve priyajīvayoḥ priyajīveṣu

Compound priyajīva -

Adverb -priyajīvam -priyajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria