Declension table of ?priyajana

Deva

MasculineSingularDualPlural
Nominativepriyajanaḥ priyajanau priyajanāḥ
Vocativepriyajana priyajanau priyajanāḥ
Accusativepriyajanam priyajanau priyajanān
Instrumentalpriyajanena priyajanābhyām priyajanaiḥ
Dativepriyajanāya priyajanābhyām priyajanebhyaḥ
Ablativepriyajanāt priyajanābhyām priyajanebhyaḥ
Genitivepriyajanasya priyajanayoḥ priyajanānām
Locativepriyajane priyajanayoḥ priyajaneṣu

Compound priyajana -

Adverb -priyajanam -priyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria